Original

कुक्षिनाम्नेऽथ प्रददौ दिशां पालाय धर्मिणे ।ततः सोऽन्तर्दधे भूयो नारायणमुखोद्गतः ॥ ३९ ॥

Segmented

कुक्षि-नामने ऽथ प्रददौ दिशाम् पालाय धर्मिणे ततः सो ऽन्तर्दधे भूयो नारायण-मुख-उद्गतः

Analysis

Word Lemma Parse
कुक्षि कुक्षि pos=n,comp=y
नामने नामन् pos=n,g=m,c=4,n=s
ऽथ अथ pos=i
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
दिशाम् दिश् pos=n,g=f,c=6,n=p
पालाय पाल pos=n,g=m,c=4,n=s
धर्मिणे धर्मिन् pos=a,g=m,c=4,n=s
ततः ततस् pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽन्तर्दधे अन्तर्धा pos=v,p=3,n=s,l=lit
भूयो भूयस् pos=i
नारायण नारायण pos=n,comp=y
मुख मुख pos=n,comp=y
उद्गतः उद्गम् pos=va,g=m,c=1,n=s,f=part