Original

वीरणश्चाप्यधीत्यैनं रौच्याय मनवे ददौ ।रौच्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे ॥ ३८ ॥

Segmented

वीरणः च अपि अधीत्य एनम् रौच्याय मनवे ददौ रौच्यः पुत्राय शुद्धाय सुव्रताय सु मेधसे

Analysis

Word Lemma Parse
वीरणः वीरण pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अधीत्य अधी pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
रौच्याय रौच्य pos=n,g=m,c=4,n=s
मनवे मनु pos=n,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
रौच्यः रौच्य pos=n,g=m,c=1,n=s
पुत्राय पुत्र pos=n,g=m,c=4,n=s
शुद्धाय शुद्ध pos=a,g=m,c=4,n=s
सुव्रताय सुव्रत pos=a,g=m,c=4,n=s
सु सु pos=i
मेधसे मेधस् pos=n,g=m,c=4,n=s