Original

सनत्कुमारो भगवांस्ततः प्राधीतवान्नृप ।सनत्कुमारादपि च वीरणो वै प्रजापतिः ।कृतादौ कुरुशार्दूल धर्ममेतमधीतवान् ॥ ३७ ॥

Segmented

सनत्कुमारो भगवान् ततस् प्राधी नृप सनत्कुमाराद् अपि च वीरणो वै प्रजापतिः कृत-आदौ कुरु-शार्दूल धर्मम् एतम् अधीतवान्

Analysis

Word Lemma Parse
सनत्कुमारो सनत्कुमार pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
प्राधी प्राधी pos=va,g=m,c=1,n=s,f=part
नृप नृप pos=n,g=m,c=8,n=s
सनत्कुमाराद् सनत्कुमार pos=n,g=m,c=5,n=s
अपि अपि pos=i
pos=i
वीरणो वीरण pos=n,g=m,c=1,n=s
वै वै pos=i
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
कृत कृत pos=n,comp=y
आदौ आदि pos=n,g=m,c=7,n=s
कुरु कुरु pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
अधीतवान् अधी pos=va,g=m,c=1,n=s,f=part