Original

नासिक्यजन्मनि पुरा ब्रह्मणः पार्थिवोत्तम ।धर्ममेतं स्वयं देवो हरिर्नारायणः प्रभुः ।उज्जगारारविन्दाक्षो ब्रह्मणः पश्यतस्तदा ॥ ३६ ॥

Segmented

नासिक्य-जन्मनि पुरा ब्रह्मणः पार्थिव-उत्तम धर्मम् एतम् स्वयम् देवो हरिः नारायणः प्रभुः उज्जगार अरविन्द-अक्षः ब्रह्मणः पश्यतः तदा

Analysis

Word Lemma Parse
नासिक्य नासिक्य pos=a,comp=y
जन्मनि जन्मन् pos=n,g=n,c=7,n=s
पुरा पुरा pos=i
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
पार्थिव पार्थिव pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
देवो देव pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
नारायणः नारायण pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
उज्जगार उद्गृ pos=v,p=3,n=s,l=lit
अरविन्द अरविन्द pos=n,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
तदा तदा pos=i