Original

ततः स्वारोचिषः पुत्रं स्वयं शङ्खपदं नृप ।अध्यापयत्पुराव्यग्रः सर्वलोकपतिर्विभुः ॥ ३४ ॥

Segmented

ततः स्वारोचिषः पुत्रम् स्वयम् शङ्खपदम् नृप अध्यापयत् पुरा अव्यग्रः सर्व-लोक-पतिः विभुः

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्वारोचिषः स्वारोचिष pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
शङ्खपदम् शङ्खपद pos=n,g=m,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
अध्यापयत् अध्यापय् pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i
अव्यग्रः अव्यग्र pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
विभुः विभु pos=a,g=m,c=1,n=s