Original

धर्मप्रतिष्ठाहेतोश्च मनुं स्वारोचिषं ततः ।अध्यापयामास तदा लोकानां हितकाम्यया ॥ ३३ ॥

Segmented

धर्म-प्रतिष्ठा-हेतोः च मनुम् स्वारोचिषम् ततः अध्यापयामास तदा लोकानाम् हित-काम्या

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
प्रतिष्ठा प्रतिष्ठा pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
pos=i
मनुम् मनु pos=n,g=m,c=2,n=s
स्वारोचिषम् स्वारोचिष pos=n,g=m,c=2,n=s
ततः ततस् pos=i
अध्यापयामास अध्यापय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s