Original

तेनैवाद्येन धर्मेण ब्रह्मा लोकविसर्गकृत् ।पूजयामास देवेशं हरिं नारायणं प्रभुम् ॥ ३२ ॥

Segmented

तेन एव आद्येन धर्मेण ब्रह्मा लोक-विसर्ग-कृत् पूजयामास देवेशम् हरिम् नारायणम् प्रभुम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
आद्येन आद्य pos=a,g=m,c=3,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
विसर्ग विसर्ग pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
देवेशम् देवेश pos=n,g=m,c=2,n=s
हरिम् हरि pos=n,g=m,c=2,n=s
नारायणम् नारायण pos=n,g=m,c=2,n=s
प्रभुम् प्रभु pos=n,g=m,c=2,n=s