Original

ततः प्रावर्तत तदा आदौ कृतयुगं शुभम् ।ततो हि सात्वतो धर्मो व्याप्य लोकानवस्थितः ॥ ३१ ॥

Segmented

ततः प्रावर्तत तदा आदौ कृत-युगम् शुभम् ततो हि सात्वतो धर्मो व्याप्य लोकान् अवस्थितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रावर्तत प्रवृत् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
आदौ आदि pos=n,g=m,c=7,n=s
कृत कृत pos=n,comp=y
युगम् युग pos=n,g=n,c=1,n=s
शुभम् शुभ pos=a,g=n,c=1,n=s
ततो ततस् pos=i
हि हि pos=i
सात्वतो सात्वत pos=a,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
व्याप्य व्याप् pos=vi
लोकान् लोक pos=n,g=m,c=2,n=p
अवस्थितः अवस्था pos=va,g=m,c=1,n=s,f=part