Original

ततोऽथ वरदो देवो ब्रह्मलोकपितामहः ।असृजत्स तदा लोकान्कृत्स्नान्स्थावरजङ्गमान् ॥ ३० ॥

Segmented

ततो ऽथ वर-दः देवो ब्रह्म-लोक-पितामहः असृजत् स तदा लोकान् कृत्स्नान् स्थावर-जङ्गमान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽथ अथ pos=i
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोक लोक pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
कृत्स्नान् कृत्स्न pos=a,g=m,c=2,n=p
स्थावर स्थावर pos=a,comp=y
जङ्गमान् जङ्गम pos=a,g=m,c=2,n=p