Original

चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषोत्तमम् ।एकान्तिनस्तु पुरुषा गच्छन्ति परमं पदम् ॥ ३ ॥

Segmented

चतुर्थ्याम् च एव ते गत्याम् गच्छन्ति पुरुषोत्तमम् एकान्तिन् तु पुरुषा गच्छन्ति परमम् पदम्

Analysis

Word Lemma Parse
चतुर्थ्याम् चतुर्थ pos=a,g=f,c=7,n=s
pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
गत्याम् गति pos=n,g=f,c=7,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
पुरुषोत्तमम् पुरुषोत्तम pos=n,g=m,c=2,n=s
एकान्तिन् एकान्तिन् pos=a,g=m,c=1,n=p
तु तु pos=i
पुरुषा पुरुष pos=n,g=m,c=1,n=p
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
परमम् परम pos=a,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s