Original

उपदिश्य ततो धर्मं ब्रह्मणेऽमिततेजसे ।तं कार्तयुगधर्माणं निराशीःकर्मसंज्ञितम् ।जगाम तमसः पारं यत्राव्यक्तं व्यवस्थितम् ॥ २९ ॥

Segmented

उपदिश्य ततो धर्मम् ब्रह्मणे अमित-तेजसे तम् कार्तयुग-धर्माणम् जगाम तमसः पारम् यत्र अव्यक्तम् व्यवस्थितम्

Analysis

Word Lemma Parse
उपदिश्य उपदिश् pos=vi
ततो ततस् pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
ब्रह्मणे ब्रह्मन् pos=n,g=m,c=4,n=s
अमित अमित pos=a,comp=y
तेजसे तेजस् pos=n,g=m,c=4,n=s
तम् तद् pos=n,g=m,c=2,n=s
कार्तयुग कार्तयुग pos=a,comp=y
धर्माणम् धर्मन् pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
तमसः तमस् pos=n,g=n,c=6,n=s
पारम् पार pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
व्यवस्थितम् व्यवस्था pos=va,g=n,c=1,n=s,f=part