Original

ततो ब्रह्मा नमश्चक्रे देवाय हरिमेधसे ।धर्मं चाग्र्यं स जग्राह सरहस्यं ससंग्रहम् ।आरण्यकेन सहितं नारायणमुखोद्गतम् ॥ २८ ॥

Segmented

ततो ब्रह्मा नमश्चक्रे देवाय हरिमेधसे धर्मम् च अग्र्यम् स जग्राह स रहस्यम् स संग्रहम् आरण्यकेन सहितम् नारायण-मुख-उद्गतम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
नमश्चक्रे नमस्कृ pos=v,p=3,n=s,l=lit
देवाय देव pos=n,g=m,c=4,n=s
हरिमेधसे हरिमेधस् pos=n,g=m,c=4,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
अग्र्यम् अग्र्य pos=a,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
pos=i
रहस्यम् रहस्य pos=n,g=m,c=2,n=s
pos=i
संग्रहम् संग्रह pos=n,g=m,c=2,n=s
आरण्यकेन आरण्यक pos=n,g=n,c=3,n=s
सहितम् सहित pos=a,g=m,c=2,n=s
नारायण नारायण pos=n,comp=y
मुख मुख pos=n,comp=y
उद्गतम् उद्गम् pos=va,g=m,c=2,n=s,f=part