Original

धर्मं च मत्तो गृह्णीष्व सात्वतं नाम नामतः ।तेन सर्वं कृतयुगं स्थापयस्व यथाविधि ॥ २७ ॥

Segmented

धर्मम् च मत्तो गृह्णीष्व सात्वतम् नाम नामतः तेन सर्वम् कृत-युगम् स्थापयस्व यथाविधि

Analysis

Word Lemma Parse
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
मत्तो मद् pos=n,g=m,c=5,n=s
गृह्णीष्व ग्रह् pos=v,p=2,n=s,l=lot
सात्वतम् सात्वत pos=a,g=m,c=2,n=s
नाम नाम pos=i
नामतः नामन् pos=n,g=n,c=5,n=s
तेन तद् pos=n,g=m,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
कृत कृत pos=n,comp=y
युगम् युग pos=n,g=n,c=2,n=s
स्थापयस्व स्थापय् pos=v,p=2,n=s,l=lot
यथाविधि यथाविधि pos=i