Original

सृज प्रजाः पुत्र सर्वा मुखतः पादतस्तथा ।श्रेयस्तव विधास्यामि बलं तेजश्च सुव्रत ॥ २६ ॥

Segmented

सृज प्रजाः पुत्र सर्वा मुखतः पादतः तथा श्रेयः ते विधास्यामि बलम् तेजः च सुव्रत

Analysis

Word Lemma Parse
सृज सृज् pos=v,p=2,n=s,l=lot
प्रजाः प्रजा pos=n,g=f,c=2,n=p
पुत्र पुत्र pos=n,g=m,c=8,n=s
सर्वा सर्व pos=n,g=f,c=2,n=p
मुखतः मुख pos=n,g=n,c=5,n=s
पादतः पाद pos=n,g=m,c=5,n=s
तथा तथा pos=i
श्रेयः श्रेयस् pos=a,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
विधास्यामि विधा pos=v,p=1,n=s,l=lrt
बलम् बल pos=n,g=n,c=2,n=s
तेजः तेजस् pos=n,g=n,c=2,n=s
pos=i
सुव्रत सुव्रत pos=a,g=m,c=8,n=s