Original

अथ चिन्तयतस्तस्य कर्णाभ्यां पुरुषः सृतः ।प्रजासर्गकरो ब्रह्मा तमुवाच जगत्पतिः ॥ २५ ॥

Segmented

अथ चिन्तयतः तस्य कर्णाभ्याम् पुरुषः सृतः प्रजा-सर्ग-करः ब्रह्मा तम् उवाच जगत्पतिः

Analysis

Word Lemma Parse
अथ अथ pos=i
चिन्तयतः चिन्तय् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
कर्णाभ्याम् कर्ण pos=n,g=m,c=5,n=d
पुरुषः पुरुष pos=n,g=m,c=1,n=s
सृतः सृ pos=va,g=m,c=1,n=s,f=part
प्रजा प्रजा pos=n,comp=y
सर्ग सर्ग pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जगत्पतिः जगत्पति pos=n,g=m,c=1,n=s