Original

यदा भूयः श्रवणजा सृष्टिरासीन्महात्मनः ।ब्रह्मणः पुरुषव्याघ्र तत्र कीर्तयतः शृणु ॥ २३ ॥

Segmented

यदा भूयः श्रवण-जा सृष्टिः आसीत् महात्मनः ब्रह्मणः पुरुष-व्याघ्र तत्र कीर्तयतः शृणु

Analysis

Word Lemma Parse
यदा यदा pos=i
भूयः भूयस् pos=i
श्रवण श्रवण pos=n,comp=y
जा pos=a,g=f,c=1,n=s
सृष्टिः सृष्टि pos=n,g=f,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
कीर्तयतः कीर्तय् pos=va,g=m,c=6,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot