Original

वायुना द्विपदां श्रेष्ठ प्रथितो जगदायुषा ।वायोः सकाशात्प्राप्तश्च ऋषिभिर्विघसाशिभिः ॥ २१ ॥

Segmented

वायुना द्विपदाम् श्रेष्ठ प्रथितो जगदायुषा वायोः सकाशात् प्राप्तः च ऋषिभिः विघस-आशिन्

Analysis

Word Lemma Parse
वायुना वायु pos=n,g=m,c=3,n=s
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
प्रथितो प्रथ् pos=va,g=m,c=1,n=s,f=part
जगदायुषा जगदायुस् pos=n,g=n,c=3,n=s
वायोः वायु pos=n,g=m,c=6,n=s
सकाशात् सकाशात् pos=i
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
pos=i
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
विघस विघस pos=n,comp=y
आशिन् आशिन् pos=a,g=m,c=3,n=p