Original

ऋग्वेदपाठपठितं व्रतमेतद्धि दुश्चरम् ।सुपर्णाच्चाप्यधिगतो धर्म एष सनातनः ॥ २० ॥

Segmented

ऋग्वेद-पाठ-पठितम् व्रतम् एतत् हि दुश्चरम् सुपर्णात् च अपि अधिगतः धर्म एष सनातनः

Analysis

Word Lemma Parse
ऋग्वेद ऋग्वेद pos=n,comp=y
पाठ पाठ pos=n,comp=y
पठितम् पठ् pos=va,g=n,c=1,n=s,f=part
व्रतम् व्रत pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
दुश्चरम् दुश्चर pos=a,g=n,c=1,n=s
सुपर्णात् सुपर्ण pos=n,g=m,c=5,n=s
pos=i
अपि अपि pos=i
अधिगतः अधिगम् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s