Original

ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः ।तेषां त्वयाभिनिर्दिष्टा पारंपर्यागता गतिः ॥ २ ॥

Segmented

ये तु दग्ध-इन्धनाः लोके पुण्य-पाप-विवर्जिताः तेषाम् त्वया अभिनिर्दिष्टा पारम्पर्य-आगता गतिः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
दग्ध दह् pos=va,comp=y,f=part
इन्धनाः इन्धन pos=n,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
पुण्य पुण्य pos=n,comp=y
पाप पाप pos=n,comp=y
विवर्जिताः विवर्जय् pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
अभिनिर्दिष्टा अभिनिर्दिश् pos=va,g=f,c=1,n=s,f=part
पारम्पर्य पारम्पर्य pos=n,comp=y
आगता आगम् pos=va,g=f,c=1,n=s,f=part
गतिः गति pos=n,g=f,c=1,n=s