Original

त्रिः परिक्रान्तवानेतत्सुपर्णो धर्ममुत्तमम् ।यस्मात्तस्माद्व्रतं ह्येतत्त्रिसौपर्णमिहोच्यते ॥ १९ ॥

Segmented

त्रिः परिक्रान्तवान् एतत् सुपर्णो धर्मम् उत्तमम् यस्मात् तस्माद् व्रतम् हि एतत् त्रिसौपर्णम् इह उच्यते

Analysis

Word Lemma Parse
त्रिः त्रिस् pos=i
परिक्रान्तवान् परिक्रम् pos=va,g=m,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=2,n=s
सुपर्णो सुपर्ण pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
यस्मात् यस्मात् pos=i
तस्माद् तस्मात् pos=i
व्रतम् व्रत pos=n,g=n,c=1,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
त्रिसौपर्णम् त्रिसौपर्ण pos=a,g=n,c=1,n=s
इह इह pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat