Original

सुपर्णो नाम तमृषिः प्राप्तवान्पुरुषोत्तमात् ।तपसा वै सुतप्तेन दमेन नियमेन च ॥ १८ ॥

Segmented

सुपर्णो नाम तम् ऋषिः प्राप्तवान् पुरुषोत्तमात् तपसा वै सु तप्तेन दमेन नियमेन च

Analysis

Word Lemma Parse
सुपर्णो सुपर्ण pos=n,g=m,c=1,n=s
नाम नाम pos=i
तम् तद् pos=n,g=m,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
पुरुषोत्तमात् पुरुषोत्तम pos=n,g=m,c=5,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
वै वै pos=i
सु सु pos=i
तप्तेन तप् pos=va,g=n,c=3,n=s,f=part
दमेन दम pos=n,g=m,c=3,n=s
नियमेन नियम pos=n,g=m,c=3,n=s
pos=i