Original

तृतीयं ब्रह्मणो जन्म यदासीद्वाचिकं महत् ।तत्रैष धर्मः संभूतः स्वयं नारायणान्नृप ॥ १७ ॥

Segmented

तृतीयम् ब्रह्मणो जन्म यदा आसीत् वाचिकम् महत् तत्र एष धर्मः सम्भूतः स्वयम् नारायणात् नृप

Analysis

Word Lemma Parse
तृतीयम् तृतीय pos=a,g=n,c=1,n=s
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
जन्म जन्मन् pos=n,g=n,c=1,n=s
यदा यदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
वाचिकम् वाचिक pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सम्भूतः सम्भू pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i
नारायणात् नारायण pos=n,g=m,c=5,n=s
नृप नृप pos=n,g=m,c=8,n=s