Original

ततो योगस्थितो रुद्रः पुरा कृतयुगे नृप ।वालखिल्यानृषीन्सर्वान्धर्ममेतमपाठयत् ।अन्तर्दधे ततो भूयस्तस्य देवस्य मायया ॥ १६ ॥

Segmented

ततो योग-स्थितः रुद्रः पुरा कृत-युगे नृप वालखिल्यान् ऋषीन् सर्वान् धर्मम् एतम् अपाठयत् अन्तर्दधे ततो भूयस् तस्य देवस्य मायया

Analysis

Word Lemma Parse
ततो ततस् pos=i
योग योग pos=n,comp=y
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
रुद्रः रुद्र pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
कृत कृत pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
नृप नृप pos=n,g=m,c=8,n=s
वालखिल्यान् वालखिल्य pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
अपाठयत् पाठय् pos=v,p=3,n=s,l=lan
अन्तर्दधे अन्तर्धा pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
भूयस् भूयस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
देवस्य देव pos=n,g=m,c=6,n=s
मायया माया pos=n,g=f,c=3,n=s