Original

यदासीच्चाक्षुषं जन्म द्वितीयं ब्रह्मणो नृप ।तदा पितामहात्सोमादेतं धर्ममजानत ।नारायणात्मकं राजन्रुद्राय प्रददौ च सः ॥ १५ ॥

Segmented

यदा आसीत् चाक्षुषम् जन्म द्वितीयम् ब्रह्मणो नृप तदा पितामहात् सोमाद् एतम् धर्मम् अजानत नारायण-आत्मकम् राजन् रुद्राय प्रददौ च सः

Analysis

Word Lemma Parse
यदा यदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
चाक्षुषम् चाक्षुष pos=a,g=n,c=1,n=s
जन्म जन्मन् pos=n,g=n,c=1,n=s
द्वितीयम् द्वितीय pos=a,g=n,c=1,n=s
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
नृप नृप pos=n,g=m,c=8,n=s
तदा तदा pos=i
पितामहात् पितामह pos=n,g=m,c=5,n=s
सोमाद् सोम pos=n,g=m,c=5,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अजानत ज्ञा pos=v,p=3,n=s,l=lan
नारायण नारायण pos=n,comp=y
आत्मकम् आत्मक pos=a,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
रुद्राय रुद्र pos=n,g=m,c=4,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
pos=i
सः तद् pos=n,g=m,c=1,n=s