Original

फेनपा ऋषयश्चैव तं धर्मं प्रतिपेदिरे ।वैखानसाः फेनपेभ्यो धर्ममेतं प्रपेदिरे ।वैखानसेभ्यः सोमस्तु ततः सोऽन्तर्दधे पुनः ॥ १४ ॥

Segmented

फेनपा ऋषयः च एव तम् धर्मम् प्रतिपेदिरे वैखानसाः फेनपेभ्यो धर्मम् एतम् प्रपेदिरे वैखानसेभ्यः सोमः तु ततः सो ऽन्तर्दधे पुनः

Analysis

Word Lemma Parse
फेनपा फेनप pos=n,g=m,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्रतिपेदिरे प्रतिपद् pos=v,p=3,n=p,l=lit
वैखानसाः वैखानस pos=n,g=m,c=1,n=p
फेनपेभ्यो फेनप pos=n,g=m,c=5,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
प्रपेदिरे प्रपद् pos=v,p=3,n=p,l=lit
वैखानसेभ्यः वैखानस pos=n,g=m,c=5,n=p
सोमः सोम pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽन्तर्दधे अन्तर्धा pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i