Original

गुरुणा च ममाप्येष कथितो नृपसत्तम ।यथा तु कथितस्तत्र नारदेन तथा शृणु ॥ १२ ॥

Segmented

गुरुणा च मे अपि एष कथितो नृप-सत्तम यथा तु कथितः तत्र नारदेन तथा शृणु

Analysis

Word Lemma Parse
गुरुणा गुरु pos=n,g=m,c=3,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
एष एतद् pos=n,g=m,c=1,n=s
कथितो कथय् pos=va,g=m,c=1,n=s,f=part
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
यथा यथा pos=i
तु तु pos=i
कथितः कथय् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
नारदेन नारद pos=n,g=m,c=3,n=s
तथा तथा pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot