Original

एतमर्थं महाराज पृष्टः पार्थेन नारदः ।ऋषिमध्ये महाभागः शृण्वतोः कृष्णभीष्मयोः ॥ ११ ॥

Segmented

एतम् अर्थम् महा-राज पृष्टः पार्थेन नारदः ऋषि-मध्ये महाभागः शृण्वतोः कृष्ण-भीष्मयोः

Analysis

Word Lemma Parse
एतम् एतद् pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
पार्थेन पार्थ pos=n,g=m,c=3,n=s
नारदः नारद pos=n,g=m,c=1,n=s
ऋषि ऋषि pos=n,comp=y
मध्ये मध्ये pos=i
महाभागः महाभाग pos=a,g=m,c=1,n=s
शृण्वतोः श्रु pos=va,g=m,c=6,n=d,f=part
कृष्ण कृष्ण pos=n,comp=y
भीष्मयोः भीष्म pos=n,g=m,c=6,n=d