Original

जनमेजय उवाच ।अहो ह्येकान्तिनः सर्वान्प्रीणाति भगवान्हरिः ।विधिप्रयुक्तां पूजां च गृह्णाति भगवान्स्वयम् ॥ १ ॥

Segmented

जनमेजय उवाच अहो हि एकान्तिन् सर्वान् प्रीणाति भगवान् हरिः विधि-प्रयुक्ताम् पूजाम् च गृह्णाति भगवान् स्वयम्

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहो अहो pos=i
हि हि pos=i
एकान्तिन् एकान्तिन् pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्रीणाति प्री pos=v,p=3,n=s,l=lat
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
विधि विधि pos=n,comp=y
प्रयुक्ताम् प्रयुज् pos=va,g=f,c=2,n=s,f=part
पूजाम् पूजा pos=n,g=f,c=2,n=s
pos=i
गृह्णाति ग्रह् pos=v,p=3,n=s,l=lat
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i