Original

युधिष्ठिर उवाच ।यत्तद्दर्शितवान्ब्रह्मा देवं हयशिरोधरम् ।किमर्थं तत्समभवद्वपुर्देवोपकल्पितम् ॥ ९ ॥

Segmented

युधिष्ठिर उवाच यत् तद् दर्शितवान् ब्रह्मा देवम् हय-शिरः-धरम् किमर्थम् तत् समभवद् वपुः देव-उपकल्पितम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
दर्शितवान् दर्शय् pos=va,g=m,c=1,n=s,f=part
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
देवम् देव pos=n,g=m,c=2,n=s
हय हय pos=n,comp=y
शिरः शिरस् pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
किमर्थम् किमर्थम् pos=i
तत् तद् pos=n,g=n,c=1,n=s
समभवद् सम्भू pos=v,p=3,n=s,l=lan
वपुः वपुस् pos=n,g=n,c=1,n=s
देव देव pos=n,comp=y
उपकल्पितम् उपकल्पय् pos=va,g=n,c=1,n=s,f=part