Original

नैवास्य विन्दन्ति गतिं महात्मनो न चागतिं कश्चिदिहानुपश्यति ।ज्ञानात्मकाः संयमिनो महर्षयः पश्यन्ति नित्यं पुरुषं गुणाधिकम् ॥ ८९ ॥

Segmented

न एव अस्य विन्दन्ति गतिम् महात्मनो न च आगतिम् कश्चिद् इह अनुपश्यति ज्ञान-आत्मकाः संयमिनो महा-ऋषयः पश्यन्ति नित्यम् पुरुषम् गुण-अधिकम्

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विन्दन्ति विद् pos=v,p=3,n=p,l=lat
गतिम् गति pos=n,g=f,c=2,n=s
महात्मनो महात्मन् pos=a,g=m,c=6,n=s
pos=i
pos=i
आगतिम् आगति pos=n,g=f,c=2,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
इह इह pos=i
अनुपश्यति अनुपश् pos=v,p=3,n=s,l=lat
ज्ञान ज्ञान pos=n,comp=y
आत्मकाः आत्मक pos=a,g=m,c=1,n=p
संयमिनो संयमिन् pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
नित्यम् नित्य pos=a,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
गुण गुण pos=n,comp=y
अधिकम् अधिक pos=a,g=m,c=2,n=s