Original

अयं हि नित्यः परमो महर्षिर्महाविभूतिर्गुणवान्निर्गुणाख्यः ।गुणैश्च संयोगमुपैति शीघ्रं कालो यथर्तावृतुसंप्रयुक्तः ॥ ८८ ॥

Segmented

अयम् हि नित्यः परमो महा-ऋषिः महा-विभूति गुणवान् निर्गुण-आख्यः गुणैः च संयोगम् उपैति शीघ्रम् कालो यथा ऋतौ ऋतु-सम्प्रयुक्तः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
हि हि pos=i
नित्यः नित्य pos=a,g=m,c=1,n=s
परमो परम pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
विभूति विभूति pos=n,g=m,c=1,n=s
गुणवान् गुणवत् pos=a,g=m,c=1,n=s
निर्गुण निर्गुण pos=a,comp=y
आख्यः आख्या pos=n,g=m,c=1,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
pos=i
संयोगम् संयोग pos=n,g=m,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
शीघ्रम् शीघ्रम् pos=i
कालो काल pos=n,g=m,c=1,n=s
यथा यथा pos=i
ऋतौ ऋतु pos=n,g=m,c=7,n=s
ऋतु ऋतु pos=n,comp=y
सम्प्रयुक्तः सम्प्रयुज् pos=va,g=m,c=1,n=s,f=part