Original

सर्वेषामाश्रयो विष्णुरैश्वरं विधिमास्थितः ।सर्वभूतकृतावासो वासुदेवेति चोच्यते ॥ ८७ ॥

Segmented

सर्वेषाम् आश्रयो विष्णुः ऐश्वरम् विधिम् आस्थितः सर्व-भूत-कृत-आवासः वासुदेव-इति च उच्यते

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
आश्रयो आश्रय pos=n,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
ऐश्वरम् ऐश्वर pos=a,g=m,c=2,n=s
विधिम् विधि pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
आवासः आवास pos=n,g=m,c=1,n=s
वासुदेव वासुदेव pos=n,comp=y
इति इति pos=i
pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat