Original

सांख्यानां योगिनां चापि यतीनामात्मवेदिनाम् ।मनीषितं विजानाति केशवो न तु तस्य ते ॥ ८५ ॥

Segmented

सांख्यानाम् योगिनाम् च अपि यतीनाम् आत्म-वेदिनाम् मनीषितम् विजानाति केशवो न तु तस्य ते

Analysis

Word Lemma Parse
सांख्यानाम् सांख्य pos=n,g=m,c=6,n=p
योगिनाम् योगिन् pos=n,g=m,c=6,n=p
pos=i
अपि अपि pos=i
यतीनाम् यति pos=n,g=m,c=6,n=p
आत्म आत्मन् pos=n,comp=y
वेदिनाम् वेदिन् pos=a,g=m,c=6,n=p
मनीषितम् मनीषित pos=n,g=n,c=2,n=s
विजानाति विज्ञा pos=v,p=3,n=s,l=lat
केशवो केशव pos=n,g=m,c=1,n=s
pos=i
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p