Original

नारायणपरा कीर्तिः श्रीश्च लक्ष्मीश्च देवताः ।नारायणपरं सांख्यं योगो नारायणात्मकः ॥ ८१ ॥

Segmented

नारायण-परा कीर्तिः श्रीः च लक्ष्मीः च देवताः नारायण-परम् सांख्यम् योगो नारायण-आत्मकः

Analysis

Word Lemma Parse
नारायण नारायण pos=n,comp=y
परा पर pos=n,g=f,c=1,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
pos=i
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
pos=i
देवताः देवता pos=n,g=f,c=1,n=p
नारायण नारायण pos=n,comp=y
परम् पर pos=n,g=n,c=1,n=s
सांख्यम् सांख्य pos=n,g=n,c=1,n=s
योगो योग pos=n,g=m,c=1,n=s
नारायण नारायण pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s