Original

मनश्चापि ततो भूतमव्यक्तगुणलक्षणम् ।नारायणपरः कालो ज्योतिषामयनं च यत् ॥ ८० ॥

Segmented

मनः च अपि ततो भूतम् अव्यक्त-गुण-लक्षणम् नारायण-परः कालो ज्योतिषाम् अयनम् च यत्

Analysis

Word Lemma Parse
मनः मनस् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
ततो ततस् pos=i
भूतम् भू pos=va,g=n,c=1,n=s,f=part
अव्यक्त अव्यक्त pos=n,comp=y
गुण गुण pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
नारायण नारायण pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
ज्योतिषाम् ज्योतिस् pos=n,g=n,c=6,n=p
अयनम् अयन pos=n,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s