Original

श्रुत्वाश्वशिरसो मूर्तिं देवस्य हरिमेधसः ।उत्पन्नसंशयो राजा तमेव समचोदयत् ॥ ८ ॥

Segmented

श्रुत्वा अश्वशिरस् मूर्तिम् देवस्य हरिमेधसः उत्पन्न-संशयः राजा तम् एव समचोदयत्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
अश्वशिरस् अश्वशिरस् pos=n,g=m,c=6,n=s
मूर्तिम् मूर्ति pos=n,g=f,c=2,n=s
देवस्य देव pos=n,g=m,c=6,n=s
हरिमेधसः हरिमेधस् pos=n,g=m,c=6,n=s
उत्पन्न उत्पद् pos=va,comp=y,f=part
संशयः संशय pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
समचोदयत् संचोदय् pos=v,p=3,n=s,l=lan