Original

अपां चैव गुणो राजन्रसो नारायणात्मकः ।ज्योतिषां च गुणो रूपं स्मृतं नारायणात्मकम् ॥ ७८ ॥

Segmented

अपाम् च एव गुणो राजन् रसो नारायण-आत्मकः ज्योतिषाम् च गुणो रूपम् स्मृतम् नारायण-आत्मकम्

Analysis

Word Lemma Parse
अपाम् अप् pos=n,g=f,c=6,n=p
pos=i
एव एव pos=i
गुणो गुण pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
रसो रस pos=n,g=m,c=1,n=s
नारायण नारायण pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
ज्योतिषाम् ज्योतिस् pos=n,g=n,c=6,n=p
pos=i
गुणो गुण pos=n,g=m,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part
नारायण नारायण pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s