Original

प्रवृत्तिलक्षणश्चैव धर्मो नारायणात्मकः ।नारायणात्मको गन्धो भूमौ श्रेष्ठतमः स्मृतः ॥ ७७ ॥

Segmented

प्रवृत्ति-लक्षणः च एव धर्मो नारायण-आत्मकः नारायण-आत्मकः गन्धो भूमौ श्रेष्ठतमः स्मृतः

Analysis

Word Lemma Parse
प्रवृत्ति प्रवृत्ति pos=n,comp=y
लक्षणः लक्षण pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
नारायण नारायण pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
नारायण नारायण pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
गन्धो गन्ध pos=n,g=m,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
श्रेष्ठतमः श्रेष्ठतम pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part