Original

एष वेदनिधिः श्रीमानेष वै तपसो निधिः ।एष योगश्च सांख्यं च ब्रह्म चाग्र्यं हरिर्विभुः ॥ ७४ ॥

Segmented

एष वेद-निधिः श्रीमान् एष वै तपसो निधिः एष योगः च सांख्यम् च ब्रह्म च अग्र्यम् हरिः विभुः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
निधिः निधि pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
वै वै pos=i
तपसो तपस् pos=n,g=n,c=6,n=s
निधिः निधि pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
योगः योग pos=n,g=m,c=1,n=s
pos=i
सांख्यम् सांख्य pos=n,g=n,c=1,n=s
pos=i
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
pos=i
अग्र्यम् अग्र्य pos=a,g=n,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
विभुः विभु pos=a,g=m,c=1,n=s