Original

यां यामिच्छेत्तनुं देवः कर्तुं कार्यविधौ क्वचित् ।तां तां कुर्याद्विकुर्वाणः स्वयमात्मानमात्मना ॥ ७३ ॥

Segmented

याम् याम् इच्छेत् तनुम् देवः कर्तुम् कार्य-विधौ क्वचित् ताम् ताम् कुर्याद् विकुर्वाणः स्वयम् आत्मानम् आत्मना

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
याम् यद् pos=n,g=f,c=2,n=s
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
तनुम् तनु pos=n,g=f,c=2,n=s
देवः देव pos=n,g=m,c=1,n=s
कर्तुम् कृ pos=vi
कार्य कार्य pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
क्वचित् क्वचिद् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
विकुर्वाणः विकृ pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s