Original

एतद्धयशिरो राजन्नाख्यानं तव कीर्तितम् ।पुराणं वेदसमितं यन्मां त्वं परिपृच्छसि ॥ ७२ ॥

Segmented

एतत् हय-शिरः राजन्न् आख्यानम् तव कीर्तितम् पुराणम् वेद-समितम् यत् माम् त्वम् परिपृच्छसि

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
हय हय pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आख्यानम् आख्यान pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
कीर्तितम् कीर्तय् pos=va,g=n,c=1,n=s,f=part
पुराणम् पुराण pos=a,g=n,c=1,n=s
वेद वेद pos=n,comp=y
समितम् समि pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat