Original

आराध्य तपसोग्रेण देवं हयशिरोधरम् ।पाञ्चालेन क्रमः प्राप्तो रामेण पथि देशिते ॥ ७१ ॥

Segmented

आराध्य तपसा उग्रेण देवम् हय-शिरः-धरम् पाञ्चालेन क्रमः प्राप्तो रामेण पथि देशिते

Analysis

Word Lemma Parse
आराध्य आराधय् pos=vi
तपसा तपस् pos=n,g=n,c=3,n=s
उग्रेण उग्र pos=a,g=n,c=3,n=s
देवम् देव pos=n,g=m,c=2,n=s
हय हय pos=n,comp=y
शिरः शिरस् pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
पाञ्चालेन पाञ्चाल pos=n,g=m,c=3,n=s
क्रमः क्रम pos=n,g=m,c=1,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
रामेण राम pos=n,g=m,c=3,n=s
पथि पथिन् pos=n,g=,c=7,n=s
देशिते देशय् pos=va,g=m,c=7,n=s,f=part