Original

यो ह्येतद्ब्राह्मणो नित्यं शृणुयाद्धारयेत वा ।न तस्याध्ययनं नाशमुपगच्छेत्कदाचन ॥ ७० ॥

Segmented

यो हि एतत् ब्राह्मणो नित्यम् शृणुयाद् धारयेत वा न तस्य अध्ययनम् नाशम् उपगच्छेत् कदाचन

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
शृणुयाद् श्रु pos=v,p=3,n=s,l=vidhilin
धारयेत धारय् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अध्ययनम् अध्ययन pos=n,g=n,c=1,n=s
नाशम् नाश pos=n,g=m,c=2,n=s
उपगच्छेत् उपगम् pos=v,p=3,n=s,l=vidhilin
कदाचन कदाचन pos=i