Original

वैशंपायन उवाच ।कथयिष्यामि ते सर्वं पुराणं वेदसंमितम् ।जगौ यद्भगवान्व्यासो राज्ञो धर्मसुतस्य वै ॥ ७ ॥

Segmented

वैशंपायन उवाच कथयिष्यामि ते सर्वम् पुराणम् वेद-संमितम् जगौ यद् भगवान् व्यासो राज्ञो धर्मसुतस्य वै

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथयिष्यामि कथय् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
पुराणम् पुराण pos=n,g=n,c=2,n=s
वेद वेद pos=n,comp=y
संमितम् संमा pos=va,g=n,c=2,n=s,f=part
जगौ गा pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=2,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
व्यासो व्यास pos=n,g=m,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
धर्मसुतस्य धर्मसुत pos=n,g=m,c=6,n=s
वै वै pos=i