Original

एवमेष महाभागो बभूवाश्वशिरा हरिः ।पौराणमेतदाख्यातं रूपं वरदमैश्वरम् ॥ ६९ ॥

Segmented

एवम् एष महाभागो बभूव अश्वशिरस् हरिः पौराणम् एतद् आख्यातम् रूपम् वर-दम् ऐश्वरम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
महाभागो महाभाग pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अश्वशिरस् अश्वशिरस् pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
पौराणम् पौराण pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
रूपम् रूप pos=n,g=n,c=1,n=s
वर वर pos=n,comp=y
दम् pos=a,g=n,c=1,n=s
ऐश्वरम् ऐश्वर pos=a,g=n,c=1,n=s