Original

तौ दानवौ हरिर्हत्वा कृत्वा हयशिरस्तनुम् ।पुनः प्रवृत्तिधर्मार्थं तामेव विदधे तनुम् ॥ ६८ ॥

Segmented

तौ दानवौ हरिः हत्वा कृत्वा हयशिरः-तनुम् पुनः प्रवृत्ति-धर्म-अर्थम् ताम् एव विदधे तनुम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
दानवौ दानव pos=n,g=m,c=2,n=d
हरिः हरि pos=n,g=m,c=1,n=s
हत्वा हन् pos=vi
कृत्वा कृ pos=vi
हयशिरः हयशिरस् pos=n,comp=y
तनुम् तनु pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
प्रवृत्ति प्रवृत्ति pos=n,comp=y
धर्म धर्म pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
एव एव pos=i
विदधे विधा pos=v,p=3,n=s,l=lit
तनुम् तनु pos=n,g=f,c=2,n=s