Original

दत्त्वा पितामहायाग्र्यां बुद्धिं लोकविसर्गिकीम् ।तत्रैवान्तर्दधे देवो यत एवागतो हरिः ॥ ६७ ॥

Segmented

दत्त्वा पितामहाय अग्र्याम् बुद्धिम् लोक-विसर्गिकाम् तत्र एव अन्तर्दधे देवो यत एव आगतः हरिः

Analysis

Word Lemma Parse
दत्त्वा दा pos=vi
पितामहाय पितामह pos=n,g=m,c=4,n=s
अग्र्याम् अग्र्य pos=a,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
लोक लोक pos=n,comp=y
विसर्गिकाम् विसर्गिक pos=a,g=f,c=2,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तर्दधे अन्तर्धा pos=v,p=3,n=s,l=lit
देवो देव pos=n,g=m,c=1,n=s
यत यतस् pos=i
एव एव pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
हरिः हरि pos=n,g=m,c=1,n=s