Original

ततः परिवृतो ब्रह्मा हतारिर्वेदसत्कृतः ।निर्ममे स तदा लोकान्कृत्स्नान्स्थावरजङ्गमान् ॥ ६६ ॥

Segmented

ततः परिवृतो ब्रह्मा हत-अरिः वेद-सत्कृतः निर्ममे स तदा लोकान् कृत्स्नान् स्थावर-जङ्गमान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
अरिः अरि pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
निर्ममे निर्मा pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
कृत्स्नान् कृत्स्न pos=a,g=m,c=2,n=p
स्थावर स्थावर pos=a,comp=y
जङ्गमान् जङ्गम pos=a,g=m,c=2,n=p