Original

ततस्तयोर्वधेनाशु वेदापहरणेन च ।शोकापनयनं चक्रे ब्रह्मणः पुरुषोत्तमः ॥ ६५ ॥

Segmented

ततस् तयोः वधेन आशु वेद-अपहरणेन च शोक-अपनयनम् चक्रे ब्रह्मणः पुरुषोत्तमः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तयोः तद् pos=n,g=m,c=6,n=d
वधेन वध pos=n,g=m,c=3,n=s
आशु आशु pos=i
वेद वेद pos=n,comp=y
अपहरणेन अपहरण pos=n,g=n,c=3,n=s
pos=i
शोक शोक pos=n,comp=y
अपनयनम् अपनयन pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
पुरुषोत्तमः पुरुषोत्तम pos=n,g=m,c=1,n=s