Original

रजस्तमोविष्टतनू तावुभौ मधुकैटभौ ।ब्रह्मणोपचितिं कुर्वञ्जघान मधुसूदनः ॥ ६४ ॥

Segmented

रजः-तमः-विष्ट-तनु तौ उभौ मधु-कैटभौ ब्रह्मणा उपचितिम् कुर्वञ् जघान मधुसूदनः

Analysis

Word Lemma Parse
रजः रजस् pos=n,comp=y
तमः तमस् pos=n,comp=y
विष्ट विश् pos=va,comp=y,f=part
तनु तनु pos=n,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
मधु मधु pos=n,comp=y
कैटभौ कैटभ pos=n,g=m,c=2,n=d
ब्रह्मणा ब्रह्मन् pos=n,g=n,c=3,n=s
उपचितिम् उपचिति pos=n,g=f,c=2,n=s
कुर्वञ् कृ pos=va,g=m,c=1,n=s,f=part
जघान हन् pos=v,p=3,n=s,l=lit
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s